A 43-10 Yoginīvijayastava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 43/10
Title: Yoginīvijayastava
Dimensions: 33 x 5 cm x 24 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 675
Acc No.: NAK 5/449
Remarks:
Reel No. A 43-10 Inventory No. 83495
Title Yoginīvijayastava
Subject Śāktatantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 33 x 5 cm
Binding Hole 1
Folios 24
Lines per Folio 5
Foliation figures in the right margin of the verso
Date of Copying NS 675 āśvinakṛṣṇa 7/8 somavāra
Place of Copying Yebubrumā
King Narendramalla
Donor
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-449
Used for Edition no/yes
Manuscript Features
Excerpts
Beginning
oṃ namo gaṇapataye namaḥ ||
oṃ namo mahābhairavāya namaḥ ||
oṃ sadyojātaśaśāṃkaśreṣṭhavadana (!) sarvvatra kāmāpada(ṃ),
śṛ(ṃ)gāra(!)lalita(ṃ) susaumyavadanaśrīvāma(vaktro)ttamaṃ |
ghoraṃ ghorakarālaghoravadanaṃ ghoraṃ mukhaṃ dakṣi〇ṇaṃ |
pūrvvaṃ tatpuruṣaṃ suśāntavadanaṃ brahmendrayogeśvaraṃ ||
ūrddhvaṃ m(o)kṣapadaṃ suśāntavaṃdana (!) śāntaṃ śivaṃ śāśvataṃ
pātāle vahāṭakeśvaramukhaṃ nāgendrasaṃpūjitaṃ |
nityaṃ nityasurāsurai stutipadaṃ ṣaṭ(!)mūrttihūṃkārakaṃ
sarvvajña(ṃ) praṇat(o) smi nityajagatas trailokyanāthaṃ śivaṃ ||
(fol. 1v1–4)
End
māhāśāntikam (!) adhyāyaṃ purā bherava(!)bhāṣitaṃ |
na deyaṃ tra (!) kvadaśyāya (!) śathāyāś (!) ca viseṣataḥ |
śivabhaktāya sāntāya umā,mātṛpriyāya ca ||
gurubhaktāya śikṣāya (!) putrāyā (!) anumatāya ca |
dvijadevāgnibhaktāya dātavyam iti niśca (!) mātṛpriyāya ca ||
gurubhaktāya śikṣaya (!) putrāyā (a)lamatāya (!) ca |
dvijadevāgnibhaktāya dātavyam iti niścayaḥ || (fol. 24r5–v2)
Colophon
i〇ti vidyāpīthibrahmajāmale, yoginīvijayaṃ, māhākālaproktā mahāśāntikādhyāyaṃ samāpta || śubham astu | sarvvadākālaṃ || tena punyena sāntiāyulakṣmīsantativradhanaṃ bhavati ||
śreyo stu samvat 675 aśvīnimāse || kṛṣṇapakṣe || sptamīpra,aṣṭamyāyān tithau || puṇavasupra,pukhenakṣatreḥ siddhiprasādhyayoge || jathākuhnumūhurtte 〇 somavāsare || tularāśigate savitari, kraktarāśigate candramasi || rājādhirājaparamesvaraparamabhaṭṭārakaḥ śrīśrījayanarendramalladevasya vijayarājye || jvajamāna śrīyebubrumāyāṃ, śrīgāṅgulaṃge śrīkisiroglatolake vaṃthanihmagṛhāddhivāśīna madhanasiṃha bhāro bhrātṛ amṛtasiṃha bhāro bhrātṛ paṃḍu bhāro tṛbhayasana pitā divaṃgata sajubhārosana lihālatā thāsa śrīmat śrīśrīājñamasa upadāṣitaṃ ||
jathādṛṣtaṃ tathā likhitaṃ lekhiko nāsti dokhanaṃ |
jadi suddhaṃm aśuddhaṃ vā 〇 mama dokho na diyate |
likhita vaṃkato thaṃthu duthaṃnihmaṃ devajña jagatarājavadhanasya śubham astuḥ || ❖ amṛtasi bhāro prāthvā || (fols. 24v2–25r3)
Microfilm Details
Reel No. A 43/1
Date of Filming 05-10-70
Exposures 27
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 17-03-2005
Bibliography