A 43-10 Yoginīvijayastava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 43/10
Title: Yoginīvijayastava
Dimensions: 33 x 5 cm x 24 folios
Material: palm-leaf
Condition: complete
Scripts: Newari; none
Languages: Sanskrit
Subjects: Tantra
Date: NS 675
Acc No.: NAK 5/449
Remarks:


Reel No. A 43-10 Inventory No. 83495

Title Yoginīvijayastava

Subject Śāktatantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 33 x 5 cm

Binding Hole 1

Folios 24

Lines per Folio 5

Foliation figures in the right margin of the verso

Date of Copying NS 675 āśvinakṛṣṇa 7/8 somavāra

Place of Copying Yebubrumā

King Narendramalla

Donor

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-449

Used for Edition no/yes

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇapataye namaḥ ||

oṃ namo mahābhairavāya namaḥ ||

oṃ sadyojātaśaśāṃkaśreṣṭhavadana (!) sarvvatra kāmāpada(ṃ),

śṛ(ṃ)gāra(!)lalita(ṃ) susaumyavadanaśrīvāma(vaktro)ttamaṃ |

ghoraṃ ghorakarālaghoravadanaṃ ghoraṃ mukhaṃ dakṣi〇ṇaṃ |

pūrvvaṃ tatpuruṣaṃ suśāntavadanaṃ brahmendrayogeśvaraṃ ||

ūrddhvaṃ m(o)kṣapadaṃ suśāntavaṃdana (!) śāntaṃ śivaṃ śāśvataṃ

pātāle vahāṭakeśvaramukhaṃ nāgendrasaṃpūjitaṃ |

nityaṃ nityasurāsurai stutipadaṃ ṣaṭ(!)mūrttihūṃkārakaṃ

sarvvajña(ṃ) praṇat(o) smi nityajagatas trailokyanāthaṃ śivaṃ ||

(fol. 1v1–4)

End

māhāśāntikam (!) adhyāyaṃ purā bherava(!)bhāṣitaṃ |

na deyaṃ tra (!) kvadaśyāya (!) śathāyāś (!) ca viseṣataḥ |

śivabhaktāya sāntāya umā,mātṛpriyāya ca ||

gurubhaktāya śikṣāya (!) putrāyā (!) anumatāya ca |

dvijadevāgnibhaktāya dātavyam iti niśca (!) mātṛpriyāya ca ||

gurubhaktāya śikṣaya (!) putrāyā (a)lamatāya (!) ca |

dvijadevāgnibhaktāya dātavyam iti niścayaḥ || (fol. 24r5–v2)

Colophon

i〇ti vidyāpīthibrahmajāmale, yoginīvijayaṃ, māhākālaproktā mahāśāntikādhyāyaṃ samāpta || śubham astu | sarvvadākālaṃ || tena punyena sāntiāyulakṣmīsantativradhanaṃ bhavati ||

śreyo stu samvat 675 aśvīnimāse || kṛṣṇapakṣe || sptamīpra,aṣṭamyāyān tithau || puṇavasupra,pukhenakṣatreḥ siddhiprasādhyayoge || jathākuhnumūhurtte 〇 somavāsare || tularāśigate savitari, kraktarāśigate candramasi || rājādhirājaparamesvaraparamabhaṭṭārakaḥ śrīśrījayanarendramalladevasya vijayarājye || jvajamāna śrīyebubrumāyāṃ, śrīgāṅgulaṃge śrīkisiroglatolake vaṃthanihmagṛhāddhivāśīna madhanasiṃha bhāro bhrātṛ amṛtasiṃha bhāro bhrātṛ paṃḍu bhāro tṛbhayasana pitā divaṃgata sajubhārosana lihālatā thāsa śrīmat śrīśrīājñamasa upadāṣitaṃ ||

jathādṛṣtaṃ tathā likhitaṃ lekhiko nāsti dokhanaṃ |

jadi suddhaṃm aśuddhaṃ vā 〇 mama dokho na diyate |

likhita vaṃkato thaṃthu duthaṃnihmaṃ devajña jagatarājavadhanasya śubham astuḥ || ❖ amṛtasi bhāro prāthvā || (fols. 24v2–25r3)

Microfilm Details

Reel No. A 43/1

Date of Filming 05-10-70

Exposures 27

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 17-03-2005

Bibliography